Wednesday 24 May 2017

Tantrayukti: Hetvartha, Uddesha, Nirdesha, Upadesha, Apadesha

By Prof. A. Rangaprasad Bhat Hetvartha –  Explaining a particular concept with the help of another but different concept in an indirect manner is known as Hetwartha tantra yukti.  यदन्यदुक्तमन्यार्थसाधकं  भवति स हेत्वर्थः । यथा- मृत्पिण्डोऽद्भिः प्रक्लिघते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिघत इति ॥सु.उ/११॥ yadanyaduktamanyārthasādhakaṃ  bhavati sa hetvarthaḥ | yathā- mṛtpiṇḍo’dbhiḥ praklighate tathā māṣadugdhaprabhṛtibhirvraṇaḥ praklighata iti ||Su.U/11|| […]

from Easy Ayurveda: Health – Lifestyle
http://ift.tt/2qf66hT

from http://easyayurveda.com

#easy #ayurveda #ayurvedic

No comments:

Post a Comment